Declension table of ?aśauṭīrya

Deva

NeuterSingularDualPlural
Nominativeaśauṭīryam aśauṭīrye aśauṭīryāṇi
Vocativeaśauṭīrya aśauṭīrye aśauṭīryāṇi
Accusativeaśauṭīryam aśauṭīrye aśauṭīryāṇi
Instrumentalaśauṭīryeṇa aśauṭīryābhyām aśauṭīryaiḥ
Dativeaśauṭīryāya aśauṭīryābhyām aśauṭīryebhyaḥ
Ablativeaśauṭīryāt aśauṭīryābhyām aśauṭīryebhyaḥ
Genitiveaśauṭīryasya aśauṭīryayoḥ aśauṭīryāṇām
Locativeaśauṭīrye aśauṭīryayoḥ aśauṭīryeṣu

Compound aśauṭīrya -

Adverb -aśauṭīryam -aśauṭīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria