Declension table of ?aśatadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativeaśatadakṣiṇam aśatadakṣiṇe aśatadakṣiṇāni
Vocativeaśatadakṣiṇa aśatadakṣiṇe aśatadakṣiṇāni
Accusativeaśatadakṣiṇam aśatadakṣiṇe aśatadakṣiṇāni
Instrumentalaśatadakṣiṇena aśatadakṣiṇābhyām aśatadakṣiṇaiḥ
Dativeaśatadakṣiṇāya aśatadakṣiṇābhyām aśatadakṣiṇebhyaḥ
Ablativeaśatadakṣiṇāt aśatadakṣiṇābhyām aśatadakṣiṇebhyaḥ
Genitiveaśatadakṣiṇasya aśatadakṣiṇayoḥ aśatadakṣiṇānām
Locativeaśatadakṣiṇe aśatadakṣiṇayoḥ aśatadakṣiṇeṣu

Compound aśatadakṣiṇa -

Adverb -aśatadakṣiṇam -aśatadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria