Declension table of ?aśatadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativeaśatadakṣiṇaḥ aśatadakṣiṇau aśatadakṣiṇāḥ
Vocativeaśatadakṣiṇa aśatadakṣiṇau aśatadakṣiṇāḥ
Accusativeaśatadakṣiṇam aśatadakṣiṇau aśatadakṣiṇān
Instrumentalaśatadakṣiṇena aśatadakṣiṇābhyām aśatadakṣiṇaiḥ aśatadakṣiṇebhiḥ
Dativeaśatadakṣiṇāya aśatadakṣiṇābhyām aśatadakṣiṇebhyaḥ
Ablativeaśatadakṣiṇāt aśatadakṣiṇābhyām aśatadakṣiṇebhyaḥ
Genitiveaśatadakṣiṇasya aśatadakṣiṇayoḥ aśatadakṣiṇānām
Locativeaśatadakṣiṇe aśatadakṣiṇayoḥ aśatadakṣiṇeṣu

Compound aśatadakṣiṇa -

Adverb -aśatadakṣiṇam -aśatadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria