Declension table of ?aśastrapāṇi

Deva

MasculineSingularDualPlural
Nominativeaśastrapāṇiḥ aśastrapāṇī aśastrapāṇayaḥ
Vocativeaśastrapāṇe aśastrapāṇī aśastrapāṇayaḥ
Accusativeaśastrapāṇim aśastrapāṇī aśastrapāṇīn
Instrumentalaśastrapāṇinā aśastrapāṇibhyām aśastrapāṇibhiḥ
Dativeaśastrapāṇaye aśastrapāṇibhyām aśastrapāṇibhyaḥ
Ablativeaśastrapāṇeḥ aśastrapāṇibhyām aśastrapāṇibhyaḥ
Genitiveaśastrapāṇeḥ aśastrapāṇyoḥ aśastrapāṇīnām
Locativeaśastrapāṇau aśastrapāṇyoḥ aśastrapāṇiṣu

Compound aśastrapāṇi -

Adverb -aśastrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria