Declension table of ?aśasti

Deva

FeminineSingularDualPlural
Nominativeaśastiḥ aśastī aśastayaḥ
Vocativeaśaste aśastī aśastayaḥ
Accusativeaśastim aśastī aśastīḥ
Instrumentalaśastyā aśastibhyām aśastibhiḥ
Dativeaśastyai aśastaye aśastibhyām aśastibhyaḥ
Ablativeaśastyāḥ aśasteḥ aśastibhyām aśastibhyaḥ
Genitiveaśastyāḥ aśasteḥ aśastyoḥ aśastīnām
Locativeaśastyām aśastau aśastyoḥ aśastiṣu

Compound aśasti -

Adverb -aśasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria