Declension table of ?aśasta

Deva

NeuterSingularDualPlural
Nominativeaśastam aśaste aśastāni
Vocativeaśasta aśaste aśastāni
Accusativeaśastam aśaste aśastāni
Instrumentalaśastena aśastābhyām aśastaiḥ
Dativeaśastāya aśastābhyām aśastebhyaḥ
Ablativeaśastāt aśastābhyām aśastebhyaḥ
Genitiveaśastasya aśastayoḥ aśastānām
Locativeaśaste aśastayoḥ aśasteṣu

Compound aśasta -

Adverb -aśastam -aśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria