Declension table of ?aśarman

Deva

NeuterSingularDualPlural
Nominativeaśarma aśarmaṇī aśarmāṇi
Vocativeaśarman aśarma aśarmaṇī aśarmāṇi
Accusativeaśarma aśarmaṇī aśarmāṇi
Instrumentalaśarmaṇā aśarmabhyām aśarmabhiḥ
Dativeaśarmaṇe aśarmabhyām aśarmabhyaḥ
Ablativeaśarmaṇaḥ aśarmabhyām aśarmabhyaḥ
Genitiveaśarmaṇaḥ aśarmaṇoḥ aśarmaṇām
Locativeaśarmaṇi aśarmaṇoḥ aśarmasu

Compound aśarma -

Adverb -aśarma -aśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria