Declension table of ?aśaraṇya

Deva

NeuterSingularDualPlural
Nominativeaśaraṇyam aśaraṇye aśaraṇyāni
Vocativeaśaraṇya aśaraṇye aśaraṇyāni
Accusativeaśaraṇyam aśaraṇye aśaraṇyāni
Instrumentalaśaraṇyena aśaraṇyābhyām aśaraṇyaiḥ
Dativeaśaraṇyāya aśaraṇyābhyām aśaraṇyebhyaḥ
Ablativeaśaraṇyāt aśaraṇyābhyām aśaraṇyebhyaḥ
Genitiveaśaraṇyasya aśaraṇyayoḥ aśaraṇyānām
Locativeaśaraṇye aśaraṇyayoḥ aśaraṇyeṣu

Compound aśaraṇya -

Adverb -aśaraṇyam -aśaraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria