Declension table of ?aśaraṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativeaśaraṇīkṛtā aśaraṇīkṛte aśaraṇīkṛtāḥ
Vocativeaśaraṇīkṛte aśaraṇīkṛte aśaraṇīkṛtāḥ
Accusativeaśaraṇīkṛtām aśaraṇīkṛte aśaraṇīkṛtāḥ
Instrumentalaśaraṇīkṛtayā aśaraṇīkṛtābhyām aśaraṇīkṛtābhiḥ
Dativeaśaraṇīkṛtāyai aśaraṇīkṛtābhyām aśaraṇīkṛtābhyaḥ
Ablativeaśaraṇīkṛtāyāḥ aśaraṇīkṛtābhyām aśaraṇīkṛtābhyaḥ
Genitiveaśaraṇīkṛtāyāḥ aśaraṇīkṛtayoḥ aśaraṇīkṛtānām
Locativeaśaraṇīkṛtāyām aśaraṇīkṛtayoḥ aśaraṇīkṛtāsu

Adverb -aśaraṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria