Declension table of ?aśaraṇīkṛta

Deva

NeuterSingularDualPlural
Nominativeaśaraṇīkṛtam aśaraṇīkṛte aśaraṇīkṛtāni
Vocativeaśaraṇīkṛta aśaraṇīkṛte aśaraṇīkṛtāni
Accusativeaśaraṇīkṛtam aśaraṇīkṛte aśaraṇīkṛtāni
Instrumentalaśaraṇīkṛtena aśaraṇīkṛtābhyām aśaraṇīkṛtaiḥ
Dativeaśaraṇīkṛtāya aśaraṇīkṛtābhyām aśaraṇīkṛtebhyaḥ
Ablativeaśaraṇīkṛtāt aśaraṇīkṛtābhyām aśaraṇīkṛtebhyaḥ
Genitiveaśaraṇīkṛtasya aśaraṇīkṛtayoḥ aśaraṇīkṛtānām
Locativeaśaraṇīkṛte aśaraṇīkṛtayoḥ aśaraṇīkṛteṣu

Compound aśaraṇīkṛta -

Adverb -aśaraṇīkṛtam -aśaraṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria