Declension table of ?aśaniprabha

Deva

MasculineSingularDualPlural
Nominativeaśaniprabhaḥ aśaniprabhau aśaniprabhāḥ
Vocativeaśaniprabha aśaniprabhau aśaniprabhāḥ
Accusativeaśaniprabham aśaniprabhau aśaniprabhān
Instrumentalaśaniprabheṇa aśaniprabhābhyām aśaniprabhaiḥ aśaniprabhebhiḥ
Dativeaśaniprabhāya aśaniprabhābhyām aśaniprabhebhyaḥ
Ablativeaśaniprabhāt aśaniprabhābhyām aśaniprabhebhyaḥ
Genitiveaśaniprabhasya aśaniprabhayoḥ aśaniprabhāṇām
Locativeaśaniprabhe aśaniprabhayoḥ aśaniprabheṣu

Compound aśaniprabha -

Adverb -aśaniprabham -aśaniprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria