Declension table of ?aśanika

Deva

MasculineSingularDualPlural
Nominativeaśanikaḥ aśanikau aśanikāḥ
Vocativeaśanika aśanikau aśanikāḥ
Accusativeaśanikam aśanikau aśanikān
Instrumentalaśanikena aśanikābhyām aśanikaiḥ aśanikebhiḥ
Dativeaśanikāya aśanikābhyām aśanikebhyaḥ
Ablativeaśanikāt aśanikābhyām aśanikebhyaḥ
Genitiveaśanikasya aśanikayoḥ aśanikānām
Locativeaśanike aśanikayoḥ aśanikeṣu

Compound aśanika -

Adverb -aśanikam -aśanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria