Declension table of ?aśanihata

Deva

NeuterSingularDualPlural
Nominativeaśanihatam aśanihate aśanihatāni
Vocativeaśanihata aśanihate aśanihatāni
Accusativeaśanihatam aśanihate aśanihatāni
Instrumentalaśanihatena aśanihatābhyām aśanihataiḥ
Dativeaśanihatāya aśanihatābhyām aśanihatebhyaḥ
Ablativeaśanihatāt aśanihatābhyām aśanihatebhyaḥ
Genitiveaśanihatasya aśanihatayoḥ aśanihatānām
Locativeaśanihate aśanihatayoḥ aśanihateṣu

Compound aśanihata -

Adverb -aśanihatam -aśanihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria