Declension table of ?aśanihata

Deva

MasculineSingularDualPlural
Nominativeaśanihataḥ aśanihatau aśanihatāḥ
Vocativeaśanihata aśanihatau aśanihatāḥ
Accusativeaśanihatam aśanihatau aśanihatān
Instrumentalaśanihatena aśanihatābhyām aśanihataiḥ aśanihatebhiḥ
Dativeaśanihatāya aśanihatābhyām aśanihatebhyaḥ
Ablativeaśanihatāt aśanihatābhyām aśanihatebhyaḥ
Genitiveaśanihatasya aśanihatayoḥ aśanihatānām
Locativeaśanihate aśanihatayoḥ aśanihateṣu

Compound aśanihata -

Adverb -aśanihatam -aśanihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria