Declension table of ?aśanigrāvan

Deva

MasculineSingularDualPlural
Nominativeaśanigrāvā aśanigrāvāṇau aśanigrāvāṇaḥ
Vocativeaśanigrāvan aśanigrāvāṇau aśanigrāvāṇaḥ
Accusativeaśanigrāvāṇam aśanigrāvāṇau aśanigrāvṇaḥ
Instrumentalaśanigrāvṇā aśanigrāvabhyām aśanigrāvabhiḥ
Dativeaśanigrāvṇe aśanigrāvabhyām aśanigrāvabhyaḥ
Ablativeaśanigrāvṇaḥ aśanigrāvabhyām aśanigrāvabhyaḥ
Genitiveaśanigrāvṇaḥ aśanigrāvṇoḥ aśanigrāvṇām
Locativeaśanigrāvṇi aśanigrāvaṇi aśanigrāvṇoḥ aśanigrāvasu

Compound aśanigrāva -

Adverb -aśanigrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria