Declension table of ?aśanavat

Deva

NeuterSingularDualPlural
Nominativeaśanavat aśanavantī aśanavatī aśanavanti
Vocativeaśanavat aśanavantī aśanavatī aśanavanti
Accusativeaśanavat aśanavantī aśanavatī aśanavanti
Instrumentalaśanavatā aśanavadbhyām aśanavadbhiḥ
Dativeaśanavate aśanavadbhyām aśanavadbhyaḥ
Ablativeaśanavataḥ aśanavadbhyām aśanavadbhyaḥ
Genitiveaśanavataḥ aśanavatoḥ aśanavatām
Locativeaśanavati aśanavatoḥ aśanavatsu

Adverb -aśanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria