Declension table of ?aśanavat

Deva

MasculineSingularDualPlural
Nominativeaśanavān aśanavantau aśanavantaḥ
Vocativeaśanavan aśanavantau aśanavantaḥ
Accusativeaśanavantam aśanavantau aśanavataḥ
Instrumentalaśanavatā aśanavadbhyām aśanavadbhiḥ
Dativeaśanavate aśanavadbhyām aśanavadbhyaḥ
Ablativeaśanavataḥ aśanavadbhyām aśanavadbhyaḥ
Genitiveaśanavataḥ aśanavatoḥ aśanavatām
Locativeaśanavati aśanavatoḥ aśanavatsu

Compound aśanavat -

Adverb -aśanavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria