Declension table of ?aśanāyuka

Deva

NeuterSingularDualPlural
Nominativeaśanāyukam aśanāyuke aśanāyukāni
Vocativeaśanāyuka aśanāyuke aśanāyukāni
Accusativeaśanāyukam aśanāyuke aśanāyukāni
Instrumentalaśanāyukena aśanāyukābhyām aśanāyukaiḥ
Dativeaśanāyukāya aśanāyukābhyām aśanāyukebhyaḥ
Ablativeaśanāyukāt aśanāyukābhyām aśanāyukebhyaḥ
Genitiveaśanāyukasya aśanāyukayoḥ aśanāyukānām
Locativeaśanāyuke aśanāyukayoḥ aśanāyukeṣu

Compound aśanāyuka -

Adverb -aśanāyukam -aśanāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria