Declension table of ?aśanāyuka

Deva

MasculineSingularDualPlural
Nominativeaśanāyukaḥ aśanāyukau aśanāyukāḥ
Vocativeaśanāyuka aśanāyukau aśanāyukāḥ
Accusativeaśanāyukam aśanāyukau aśanāyukān
Instrumentalaśanāyukena aśanāyukābhyām aśanāyukaiḥ aśanāyukebhiḥ
Dativeaśanāyukāya aśanāyukābhyām aśanāyukebhyaḥ
Ablativeaśanāyukāt aśanāyukābhyām aśanāyukebhyaḥ
Genitiveaśanāyukasya aśanāyukayoḥ aśanāyukānām
Locativeaśanāyuke aśanāyukayoḥ aśanāyukeṣu

Compound aśanāyuka -

Adverb -aśanāyukam -aśanāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria