Declension table of ?aśanāyita

Deva

MasculineSingularDualPlural
Nominativeaśanāyitaḥ aśanāyitau aśanāyitāḥ
Vocativeaśanāyita aśanāyitau aśanāyitāḥ
Accusativeaśanāyitam aśanāyitau aśanāyitān
Instrumentalaśanāyitena aśanāyitābhyām aśanāyitaiḥ aśanāyitebhiḥ
Dativeaśanāyitāya aśanāyitābhyām aśanāyitebhyaḥ
Ablativeaśanāyitāt aśanāyitābhyām aśanāyitebhyaḥ
Genitiveaśanāyitasya aśanāyitayoḥ aśanāyitānām
Locativeaśanāyite aśanāyitayoḥ aśanāyiteṣu

Compound aśanāyita -

Adverb -aśanāyitam -aśanāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria