Declension table of ?aśanāyāvat

Deva

MasculineSingularDualPlural
Nominativeaśanāyāvān aśanāyāvantau aśanāyāvantaḥ
Vocativeaśanāyāvan aśanāyāvantau aśanāyāvantaḥ
Accusativeaśanāyāvantam aśanāyāvantau aśanāyāvataḥ
Instrumentalaśanāyāvatā aśanāyāvadbhyām aśanāyāvadbhiḥ
Dativeaśanāyāvate aśanāyāvadbhyām aśanāyāvadbhyaḥ
Ablativeaśanāyāvataḥ aśanāyāvadbhyām aśanāyāvadbhyaḥ
Genitiveaśanāyāvataḥ aśanāyāvatoḥ aśanāyāvatām
Locativeaśanāyāvati aśanāyāvatoḥ aśanāyāvatsu

Compound aśanāyāvat -

Adverb -aśanāyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria