Declension table of ?aśana

Deva

MasculineSingularDualPlural
Nominativeaśanaḥ aśanau aśanāḥ
Vocativeaśana aśanau aśanāḥ
Accusativeaśanam aśanau aśanān
Instrumentalaśanena aśanābhyām aśanaiḥ aśanebhiḥ
Dativeaśanāya aśanābhyām aśanebhyaḥ
Ablativeaśanāt aśanābhyām aśanebhyaḥ
Genitiveaśanasya aśanayoḥ aśanānām
Locativeaśane aśanayoḥ aśaneṣu

Compound aśana -

Adverb -aśanam -aśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria