Declension table of ?aśamarathambhāvukā

Deva

FeminineSingularDualPlural
Nominativeaśamarathambhāvukā aśamarathambhāvuke aśamarathambhāvukāḥ
Vocativeaśamarathambhāvuke aśamarathambhāvuke aśamarathambhāvukāḥ
Accusativeaśamarathambhāvukām aśamarathambhāvuke aśamarathambhāvukāḥ
Instrumentalaśamarathambhāvukayā aśamarathambhāvukābhyām aśamarathambhāvukābhiḥ
Dativeaśamarathambhāvukāyai aśamarathambhāvukābhyām aśamarathambhāvukābhyaḥ
Ablativeaśamarathambhāvukāyāḥ aśamarathambhāvukābhyām aśamarathambhāvukābhyaḥ
Genitiveaśamarathambhāvukāyāḥ aśamarathambhāvukayoḥ aśamarathambhāvukānām
Locativeaśamarathambhāvukāyām aśamarathambhāvukayoḥ aśamarathambhāvukāsu

Adverb -aśamarathambhāvukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria