Declension table of ?aśamarathambhāvuka

Deva

NeuterSingularDualPlural
Nominativeaśamarathambhāvukam aśamarathambhāvuke aśamarathambhāvukāni
Vocativeaśamarathambhāvuka aśamarathambhāvuke aśamarathambhāvukāni
Accusativeaśamarathambhāvukam aśamarathambhāvuke aśamarathambhāvukāni
Instrumentalaśamarathambhāvukena aśamarathambhāvukābhyām aśamarathambhāvukaiḥ
Dativeaśamarathambhāvukāya aśamarathambhāvukābhyām aśamarathambhāvukebhyaḥ
Ablativeaśamarathambhāvukāt aśamarathambhāvukābhyām aśamarathambhāvukebhyaḥ
Genitiveaśamarathambhāvukasya aśamarathambhāvukayoḥ aśamarathambhāvukānām
Locativeaśamarathambhāvuke aśamarathambhāvukayoḥ aśamarathambhāvukeṣu

Compound aśamarathambhāvuka -

Adverb -aśamarathambhāvukam -aśamarathambhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria