Declension table of ?aśakyārtha

Deva

NeuterSingularDualPlural
Nominativeaśakyārtham aśakyārthe aśakyārthāni
Vocativeaśakyārtha aśakyārthe aśakyārthāni
Accusativeaśakyārtham aśakyārthe aśakyārthāni
Instrumentalaśakyārthena aśakyārthābhyām aśakyārthaiḥ
Dativeaśakyārthāya aśakyārthābhyām aśakyārthebhyaḥ
Ablativeaśakyārthāt aśakyārthābhyām aśakyārthebhyaḥ
Genitiveaśakyārthasya aśakyārthayoḥ aśakyārthānām
Locativeaśakyārthe aśakyārthayoḥ aśakyārtheṣu

Compound aśakyārtha -

Adverb -aśakyārtham -aśakyārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria