Declension table of ?aśakumbhī

Deva

FeminineSingularDualPlural
Nominativeaśakumbhī aśakumbhyau aśakumbhyaḥ
Vocativeaśakumbhi aśakumbhyau aśakumbhyaḥ
Accusativeaśakumbhīm aśakumbhyau aśakumbhīḥ
Instrumentalaśakumbhyā aśakumbhībhyām aśakumbhībhiḥ
Dativeaśakumbhyai aśakumbhībhyām aśakumbhībhyaḥ
Ablativeaśakumbhyāḥ aśakumbhībhyām aśakumbhībhyaḥ
Genitiveaśakumbhyāḥ aśakumbhyoḥ aśakumbhīnām
Locativeaśakumbhyām aśakumbhyoḥ aśakumbhīṣu

Compound aśakumbhi - aśakumbhī -

Adverb -aśakumbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria