Declension table of ?aśaktabhartṛkā

Deva

FeminineSingularDualPlural
Nominativeaśaktabhartṛkā aśaktabhartṛke aśaktabhartṛkāḥ
Vocativeaśaktabhartṛke aśaktabhartṛke aśaktabhartṛkāḥ
Accusativeaśaktabhartṛkām aśaktabhartṛke aśaktabhartṛkāḥ
Instrumentalaśaktabhartṛkayā aśaktabhartṛkābhyām aśaktabhartṛkābhiḥ
Dativeaśaktabhartṛkāyai aśaktabhartṛkābhyām aśaktabhartṛkābhyaḥ
Ablativeaśaktabhartṛkāyāḥ aśaktabhartṛkābhyām aśaktabhartṛkābhyaḥ
Genitiveaśaktabhartṛkāyāḥ aśaktabhartṛkayoḥ aśaktabhartṛkāṇām
Locativeaśaktabhartṛkāyām aśaktabhartṛkayoḥ aśaktabhartṛkāsu

Adverb -aśaktabhartṛkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria