Declension table of ?aśaktabhartṛka

Deva

NeuterSingularDualPlural
Nominativeaśaktabhartṛkam aśaktabhartṛke aśaktabhartṛkāṇi
Vocativeaśaktabhartṛka aśaktabhartṛke aśaktabhartṛkāṇi
Accusativeaśaktabhartṛkam aśaktabhartṛke aśaktabhartṛkāṇi
Instrumentalaśaktabhartṛkeṇa aśaktabhartṛkābhyām aśaktabhartṛkaiḥ
Dativeaśaktabhartṛkāya aśaktabhartṛkābhyām aśaktabhartṛkebhyaḥ
Ablativeaśaktabhartṛkāt aśaktabhartṛkābhyām aśaktabhartṛkebhyaḥ
Genitiveaśaktabhartṛkasya aśaktabhartṛkayoḥ aśaktabhartṛkāṇām
Locativeaśaktabhartṛke aśaktabhartṛkayoḥ aśaktabhartṛkeṣu

Compound aśaktabhartṛka -

Adverb -aśaktabhartṛkam -aśaktabhartṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria