Declension table of aśaknuvat

Deva

NeuterSingularDualPlural
Nominativeaśaknuvat aśaknuvantī aśaknuvatī aśaknuvanti
Vocativeaśaknuvat aśaknuvantī aśaknuvatī aśaknuvanti
Accusativeaśaknuvat aśaknuvantī aśaknuvatī aśaknuvanti
Instrumentalaśaknuvatā aśaknuvadbhyām aśaknuvadbhiḥ
Dativeaśaknuvate aśaknuvadbhyām aśaknuvadbhyaḥ
Ablativeaśaknuvataḥ aśaknuvadbhyām aśaknuvadbhyaḥ
Genitiveaśaknuvataḥ aśaknuvatoḥ aśaknuvatām
Locativeaśaknuvati aśaknuvatoḥ aśaknuvatsu

Adverb -aśaknuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria