Declension table of ?aśaknuvāna

Deva

MasculineSingularDualPlural
Nominativeaśaknuvānaḥ aśaknuvānau aśaknuvānāḥ
Vocativeaśaknuvāna aśaknuvānau aśaknuvānāḥ
Accusativeaśaknuvānam aśaknuvānau aśaknuvānān
Instrumentalaśaknuvānena aśaknuvānābhyām aśaknuvānaiḥ aśaknuvānebhiḥ
Dativeaśaknuvānāya aśaknuvānābhyām aśaknuvānebhyaḥ
Ablativeaśaknuvānāt aśaknuvānābhyām aśaknuvānebhyaḥ
Genitiveaśaknuvānasya aśaknuvānayoḥ aśaknuvānānām
Locativeaśaknuvāne aśaknuvānayoḥ aśaknuvāneṣu

Compound aśaknuvāna -

Adverb -aśaknuvānam -aśaknuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria