Declension table of ?aśaikṣa

Deva

MasculineSingularDualPlural
Nominativeaśaikṣaḥ aśaikṣau aśaikṣāḥ
Vocativeaśaikṣa aśaikṣau aśaikṣāḥ
Accusativeaśaikṣam aśaikṣau aśaikṣān
Instrumentalaśaikṣeṇa aśaikṣābhyām aśaikṣaiḥ aśaikṣebhiḥ
Dativeaśaikṣāya aśaikṣābhyām aśaikṣebhyaḥ
Ablativeaśaikṣāt aśaikṣābhyām aśaikṣebhyaḥ
Genitiveaśaikṣasya aśaikṣayoḥ aśaikṣāṇām
Locativeaśaikṣe aśaikṣayoḥ aśaikṣeṣu

Compound aśaikṣa -

Adverb -aśaikṣam -aśaikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria