Declension table of ?aśaṅkya

Deva

MasculineSingularDualPlural
Nominativeaśaṅkyaḥ aśaṅkyau aśaṅkyāḥ
Vocativeaśaṅkya aśaṅkyau aśaṅkyāḥ
Accusativeaśaṅkyam aśaṅkyau aśaṅkyān
Instrumentalaśaṅkyena aśaṅkyābhyām aśaṅkyaiḥ aśaṅkyebhiḥ
Dativeaśaṅkyāya aśaṅkyābhyām aśaṅkyebhyaḥ
Ablativeaśaṅkyāt aśaṅkyābhyām aśaṅkyebhyaḥ
Genitiveaśaṅkyasya aśaṅkyayoḥ aśaṅkyānām
Locativeaśaṅkye aśaṅkyayoḥ aśaṅkyeṣu

Compound aśaṅkya -

Adverb -aśaṅkyam -aśaṅkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria