Declension table of ?aśaṅkitā

Deva

FeminineSingularDualPlural
Nominativeaśaṅkitā aśaṅkite aśaṅkitāḥ
Vocativeaśaṅkite aśaṅkite aśaṅkitāḥ
Accusativeaśaṅkitām aśaṅkite aśaṅkitāḥ
Instrumentalaśaṅkitayā aśaṅkitābhyām aśaṅkitābhiḥ
Dativeaśaṅkitāyai aśaṅkitābhyām aśaṅkitābhyaḥ
Ablativeaśaṅkitāyāḥ aśaṅkitābhyām aśaṅkitābhyaḥ
Genitiveaśaṅkitāyāḥ aśaṅkitayoḥ aśaṅkitānām
Locativeaśaṅkitāyām aśaṅkitayoḥ aśaṅkitāsu

Adverb -aśaṅkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria