Declension table of aśaṅkita

Deva

MasculineSingularDualPlural
Nominativeaśaṅkitaḥ aśaṅkitau aśaṅkitāḥ
Vocativeaśaṅkita aśaṅkitau aśaṅkitāḥ
Accusativeaśaṅkitam aśaṅkitau aśaṅkitān
Instrumentalaśaṅkitena aśaṅkitābhyām aśaṅkitaiḥ aśaṅkitebhiḥ
Dativeaśaṅkitāya aśaṅkitābhyām aśaṅkitebhyaḥ
Ablativeaśaṅkitāt aśaṅkitābhyām aśaṅkitebhyaḥ
Genitiveaśaṅkitasya aśaṅkitayoḥ aśaṅkitānām
Locativeaśaṅkite aśaṅkitayoḥ aśaṅkiteṣu

Compound aśaṅkita -

Adverb -aśaṅkitam -aśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria