Declension table of aśaṅka

Deva

NeuterSingularDualPlural
Nominativeaśaṅkam aśaṅke aśaṅkāni
Vocativeaśaṅka aśaṅke aśaṅkāni
Accusativeaśaṅkam aśaṅke aśaṅkāni
Instrumentalaśaṅkena aśaṅkābhyām aśaṅkaiḥ
Dativeaśaṅkāya aśaṅkābhyām aśaṅkebhyaḥ
Ablativeaśaṅkāt aśaṅkābhyām aśaṅkebhyaḥ
Genitiveaśaṅkasya aśaṅkayoḥ aśaṅkānām
Locativeaśaṅke aśaṅkayoḥ aśaṅkeṣu

Compound aśaṅka -

Adverb -aśaṅkam -aśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria