Declension table of ?aśabda

Deva

NeuterSingularDualPlural
Nominativeaśabdam aśabde aśabdāni
Vocativeaśabda aśabde aśabdāni
Accusativeaśabdam aśabde aśabdāni
Instrumentalaśabdena aśabdābhyām aśabdaiḥ
Dativeaśabdāya aśabdābhyām aśabdebhyaḥ
Ablativeaśabdāt aśabdābhyām aśabdebhyaḥ
Genitiveaśabdasya aśabdayoḥ aśabdānām
Locativeaśabde aśabdayoḥ aśabdeṣu

Compound aśabda -

Adverb -aśabdam -aśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria