Declension table of ?aśabda

Deva

MasculineSingularDualPlural
Nominativeaśabdaḥ aśabdau aśabdāḥ
Vocativeaśabda aśabdau aśabdāḥ
Accusativeaśabdam aśabdau aśabdān
Instrumentalaśabdena aśabdābhyām aśabdaiḥ aśabdebhiḥ
Dativeaśabdāya aśabdābhyām aśabdebhyaḥ
Ablativeaśabdāt aśabdābhyām aśabdebhyaḥ
Genitiveaśabdasya aśabdayoḥ aśabdānām
Locativeaśabde aśabdayoḥ aśabdeṣu

Compound aśabda -

Adverb -aśabdam -aśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria