Declension table of aśāstrīya

Deva

NeuterSingularDualPlural
Nominativeaśāstrīyam aśāstrīye aśāstrīyāṇi
Vocativeaśāstrīya aśāstrīye aśāstrīyāṇi
Accusativeaśāstrīyam aśāstrīye aśāstrīyāṇi
Instrumentalaśāstrīyeṇa aśāstrīyābhyām aśāstrīyaiḥ
Dativeaśāstrīyāya aśāstrīyābhyām aśāstrīyebhyaḥ
Ablativeaśāstrīyāt aśāstrīyābhyām aśāstrīyebhyaḥ
Genitiveaśāstrīyasya aśāstrīyayoḥ aśāstrīyāṇām
Locativeaśāstrīye aśāstrīyayoḥ aśāstrīyeṣu

Compound aśāstrīya -

Adverb -aśāstrīyam -aśāstrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria