Declension table of aśāstrīya

Deva

MasculineSingularDualPlural
Nominativeaśāstrīyaḥ aśāstrīyau aśāstrīyāḥ
Vocativeaśāstrīya aśāstrīyau aśāstrīyāḥ
Accusativeaśāstrīyam aśāstrīyau aśāstrīyān
Instrumentalaśāstrīyeṇa aśāstrīyābhyām aśāstrīyaiḥ aśāstrīyebhiḥ
Dativeaśāstrīyāya aśāstrīyābhyām aśāstrīyebhyaḥ
Ablativeaśāstrīyāt aśāstrīyābhyām aśāstrīyebhyaḥ
Genitiveaśāstrīyasya aśāstrīyayoḥ aśāstrīyāṇām
Locativeaśāstrīye aśāstrīyayoḥ aśāstrīyeṣu

Compound aśāstrīya -

Adverb -aśāstrīyam -aśāstrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria