Declension table of aśāstravihita

Deva

NeuterSingularDualPlural
Nominativeaśāstravihitam aśāstravihite aśāstravihitāni
Vocativeaśāstravihita aśāstravihite aśāstravihitāni
Accusativeaśāstravihitam aśāstravihite aśāstravihitāni
Instrumentalaśāstravihitena aśāstravihitābhyām aśāstravihitaiḥ
Dativeaśāstravihitāya aśāstravihitābhyām aśāstravihitebhyaḥ
Ablativeaśāstravihitāt aśāstravihitābhyām aśāstravihitebhyaḥ
Genitiveaśāstravihitasya aśāstravihitayoḥ aśāstravihitānām
Locativeaśāstravihite aśāstravihitayoḥ aśāstravihiteṣu

Compound aśāstravihita -

Adverb -aśāstravihitam -aśāstravihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria