Declension table of aśāstravihita

Deva

MasculineSingularDualPlural
Nominativeaśāstravihitaḥ aśāstravihitau aśāstravihitāḥ
Vocativeaśāstravihita aśāstravihitau aśāstravihitāḥ
Accusativeaśāstravihitam aśāstravihitau aśāstravihitān
Instrumentalaśāstravihitena aśāstravihitābhyām aśāstravihitaiḥ aśāstravihitebhiḥ
Dativeaśāstravihitāya aśāstravihitābhyām aśāstravihitebhyaḥ
Ablativeaśāstravihitāt aśāstravihitābhyām aśāstravihitebhyaḥ
Genitiveaśāstravihitasya aśāstravihitayoḥ aśāstravihitānām
Locativeaśāstravihite aśāstravihitayoḥ aśāstravihiteṣu

Compound aśāstravihita -

Adverb -aśāstravihitam -aśāstravihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria