Declension table of ?aśāsat

Deva

NeuterSingularDualPlural
Nominativeaśāsat aśāsantī aśāsatī aśāsanti
Vocativeaśāsat aśāsantī aśāsatī aśāsanti
Accusativeaśāsat aśāsantī aśāsatī aśāsanti
Instrumentalaśāsatā aśāsadbhyām aśāsadbhiḥ
Dativeaśāsate aśāsadbhyām aśāsadbhyaḥ
Ablativeaśāsataḥ aśāsadbhyām aśāsadbhyaḥ
Genitiveaśāsataḥ aśāsatoḥ aśāsatām
Locativeaśāsati aśāsatoḥ aśāsatsu

Adverb -aśāsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria