Declension table of ?aśāntikarā

Deva

FeminineSingularDualPlural
Nominativeaśāntikarā aśāntikare aśāntikarāḥ
Vocativeaśāntikare aśāntikare aśāntikarāḥ
Accusativeaśāntikarām aśāntikare aśāntikarāḥ
Instrumentalaśāntikarayā aśāntikarābhyām aśāntikarābhiḥ
Dativeaśāntikarāyai aśāntikarābhyām aśāntikarābhyaḥ
Ablativeaśāntikarāyāḥ aśāntikarābhyām aśāntikarābhyaḥ
Genitiveaśāntikarāyāḥ aśāntikarayoḥ aśāntikarāṇām
Locativeaśāntikarāyām aśāntikarayoḥ aśāntikarāsu

Adverb -aśāntikaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria