Declension table of ?aśāntikara

Deva

NeuterSingularDualPlural
Nominativeaśāntikaram aśāntikare aśāntikarāṇi
Vocativeaśāntikara aśāntikare aśāntikarāṇi
Accusativeaśāntikaram aśāntikare aśāntikarāṇi
Instrumentalaśāntikareṇa aśāntikarābhyām aśāntikaraiḥ
Dativeaśāntikarāya aśāntikarābhyām aśāntikarebhyaḥ
Ablativeaśāntikarāt aśāntikarābhyām aśāntikarebhyaḥ
Genitiveaśāntikarasya aśāntikarayoḥ aśāntikarāṇām
Locativeaśāntikare aśāntikarayoḥ aśāntikareṣu

Compound aśāntikara -

Adverb -aśāntikaram -aśāntikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria