Declension table of ?aśāntikara

Deva

MasculineSingularDualPlural
Nominativeaśāntikaraḥ aśāntikarau aśāntikarāḥ
Vocativeaśāntikara aśāntikarau aśāntikarāḥ
Accusativeaśāntikaram aśāntikarau aśāntikarān
Instrumentalaśāntikareṇa aśāntikarābhyām aśāntikaraiḥ aśāntikarebhiḥ
Dativeaśāntikarāya aśāntikarābhyām aśāntikarebhyaḥ
Ablativeaśāntikarāt aśāntikarābhyām aśāntikarebhyaḥ
Genitiveaśāntikarasya aśāntikarayoḥ aśāntikarāṇām
Locativeaśāntikare aśāntikarayoḥ aśāntikareṣu

Compound aśāntikara -

Adverb -aśāntikaram -aśāntikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria