Declension table of ?aśāntatā

Deva

FeminineSingularDualPlural
Nominativeaśāntatā aśāntate aśāntatāḥ
Vocativeaśāntate aśāntate aśāntatāḥ
Accusativeaśāntatām aśāntate aśāntatāḥ
Instrumentalaśāntatayā aśāntatābhyām aśāntatābhiḥ
Dativeaśāntatāyai aśāntatābhyām aśāntatābhyaḥ
Ablativeaśāntatāyāḥ aśāntatābhyām aśāntatābhyaḥ
Genitiveaśāntatāyāḥ aśāntatayoḥ aśāntatānām
Locativeaśāntatāyām aśāntatayoḥ aśāntatāsu

Adverb -aśāntatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria