Declension table of ?aśābdā

Deva

FeminineSingularDualPlural
Nominativeaśābdā aśābde aśābdāḥ
Vocativeaśābde aśābde aśābdāḥ
Accusativeaśābdām aśābde aśābdāḥ
Instrumentalaśābdayā aśābdābhyām aśābdābhiḥ
Dativeaśābdāyai aśābdābhyām aśābdābhyaḥ
Ablativeaśābdāyāḥ aśābdābhyām aśābdābhyaḥ
Genitiveaśābdāyāḥ aśābdayoḥ aśābdānām
Locativeaśābdāyām aśābdayoḥ aśābdāsu

Adverb -aśābdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria