Declension table of ?aśābda

Deva

NeuterSingularDualPlural
Nominativeaśābdam aśābde aśābdāni
Vocativeaśābda aśābde aśābdāni
Accusativeaśābdam aśābde aśābdāni
Instrumentalaśābdena aśābdābhyām aśābdaiḥ
Dativeaśābdāya aśābdābhyām aśābdebhyaḥ
Ablativeaśābdāt aśābdābhyām aśābdebhyaḥ
Genitiveaśābdasya aśābdayoḥ aśābdānām
Locativeaśābde aśābdayoḥ aśābdeṣu

Compound aśābda -

Adverb -aśābdam -aśābdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria