Declension table of ?aśaṭha

Deva

MasculineSingularDualPlural
Nominativeaśaṭhaḥ aśaṭhau aśaṭhāḥ
Vocativeaśaṭha aśaṭhau aśaṭhāḥ
Accusativeaśaṭham aśaṭhau aśaṭhān
Instrumentalaśaṭhena aśaṭhābhyām aśaṭhaiḥ aśaṭhebhiḥ
Dativeaśaṭhāya aśaṭhābhyām aśaṭhebhyaḥ
Ablativeaśaṭhāt aśaṭhābhyām aśaṭhebhyaḥ
Genitiveaśaṭhasya aśaṭhayoḥ aśaṭhānām
Locativeaśaṭhe aśaṭhayoḥ aśaṭheṣu

Compound aśaṭha -

Adverb -aśaṭham -aśaṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria