Declension table of ?aśṛthitā

Deva

FeminineSingularDualPlural
Nominativeaśṛthitā aśṛthite aśṛthitāḥ
Vocativeaśṛthite aśṛthite aśṛthitāḥ
Accusativeaśṛthitām aśṛthite aśṛthitāḥ
Instrumentalaśṛthitayā aśṛthitābhyām aśṛthitābhiḥ
Dativeaśṛthitāyai aśṛthitābhyām aśṛthitābhyaḥ
Ablativeaśṛthitāyāḥ aśṛthitābhyām aśṛthitābhyaḥ
Genitiveaśṛthitāyāḥ aśṛthitayoḥ aśṛthitānām
Locativeaśṛthitāyām aśṛthitayoḥ aśṛthitāsu

Adverb -aśṛthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria